प्र + उत् + नद् धातुरूपाणि - कर्तरि प्रयोगः लट् लकारः परस्मै पदम्

णदँ अव्यक्ते शब्दे - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्रोन्नदति / प्रोद्नदति
प्रोन्नदतः / प्रोद्नदतः
प्रोन्नदन्ति / प्रोद्नदन्ति
मध्यम
प्रोन्नदसि / प्रोद्नदसि
प्रोन्नदथः / प्रोद्नदथः
प्रोन्नदथ / प्रोद्नदथ
उत्तम
प्रोन्नदामि / प्रोद्नदामि
प्रोन्नदावः / प्रोद्नदावः
प्रोन्नदामः / प्रोद्नदामः