प्र + उत् + नद् धातुरूपाणि - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्

णदँ अव्यक्ते शब्दे - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्रोन्नद्यात् / प्रोन्नद्याद् / प्रोद्नद्यात् / प्रोद्नद्याद्
प्रोन्नद्यास्ताम् / प्रोद्नद्यास्ताम्
प्रोन्नद्यासुः / प्रोद्नद्यासुः
मध्यम
प्रोन्नद्याः / प्रोद्नद्याः
प्रोन्नद्यास्तम् / प्रोद्नद्यास्तम्
प्रोन्नद्यास्त / प्रोद्नद्यास्त
उत्तम
प्रोन्नद्यासम् / प्रोद्नद्यासम्
प्रोन्नद्यास्व / प्रोद्नद्यास्व
प्रोन्नद्यास्म / प्रोद्नद्यास्म