प्रति + स्पर्ध् धातुरूपाणि - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्

स्पर्धँ सङ्घर्षे - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्रतिस्पर्ध्येत
प्रतिस्पर्ध्येयाताम्
प्रतिस्पर्ध्येरन्
मध्यम
प्रतिस्पर्ध्येथाः
प्रतिस्पर्ध्येयाथाम्
प्रतिस्पर्ध्येध्वम्
उत्तम
प्रतिस्पर्ध्येय
प्रतिस्पर्ध्येवहि
प्रतिस्पर्ध्येमहि