प्रति + स्पर्ध् धातुरूपाणि - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्

स्पर्धँ सङ्घर्षे - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्रतिस्पर्धिषीष्ट
प्रतिस्पर्धिषीयास्ताम्
प्रतिस्पर्धिषीरन्
मध्यम
प्रतिस्पर्धिषीष्ठाः
प्रतिस्पर्धिषीयास्थाम्
प्रतिस्पर्धिषीध्वम्
उत्तम
प्रतिस्पर्धिषीय
प्रतिस्पर्धिषीवहि
प्रतिस्पर्धिषीमहि