प्रति + स्पर्ध् धातुरूपाणि

स्पर्धँ सङ्घर्षे - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्

 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिस्पर्धते
प्रतिस्पर्धेते
प्रतिस्पर्धन्ते
मध्यम
प्रतिस्पर्धसे
प्रतिस्पर्धेथे
प्रतिस्पर्धध्वे
उत्तम
प्रतिस्पर्धे
प्रतिस्पर्धावहे
प्रतिस्पर्धामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिपस्पर्धे
प्रतिपस्पर्धाते
प्रतिपस्पर्धिरे
मध्यम
प्रतिपस्पर्धिषे
प्रतिपस्पर्धाथे
प्रतिपस्पर्धिध्वे
उत्तम
प्रतिपस्पर्धे
प्रतिपस्पर्धिवहे
प्रतिपस्पर्धिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिस्पर्धिता
प्रतिस्पर्धितारौ
प्रतिस्पर्धितारः
मध्यम
प्रतिस्पर्धितासे
प्रतिस्पर्धितासाथे
प्रतिस्पर्धिताध्वे
उत्तम
प्रतिस्पर्धिताहे
प्रतिस्पर्धितास्वहे
प्रतिस्पर्धितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिस्पर्धिष्यते
प्रतिस्पर्धिष्येते
प्रतिस्पर्धिष्यन्ते
मध्यम
प्रतिस्पर्धिष्यसे
प्रतिस्पर्धिष्येथे
प्रतिस्पर्धिष्यध्वे
उत्तम
प्रतिस्पर्धिष्ये
प्रतिस्पर्धिष्यावहे
प्रतिस्पर्धिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिस्पर्धताम्
प्रतिस्पर्धेताम्
प्रतिस्पर्धन्ताम्
मध्यम
प्रतिस्पर्धस्व
प्रतिस्पर्धेथाम्
प्रतिस्पर्धध्वम्
उत्तम
प्रतिस्पर्धै
प्रतिस्पर्धावहै
प्रतिस्पर्धामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्यस्पर्धत
प्रत्यस्पर्धेताम्
प्रत्यस्पर्धन्त
मध्यम
प्रत्यस्पर्धथाः
प्रत्यस्पर्धेथाम्
प्रत्यस्पर्धध्वम्
उत्तम
प्रत्यस्पर्धे
प्रत्यस्पर्धावहि
प्रत्यस्पर्धामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिस्पर्धेत
प्रतिस्पर्धेयाताम्
प्रतिस्पर्धेरन्
मध्यम
प्रतिस्पर्धेथाः
प्रतिस्पर्धेयाथाम्
प्रतिस्पर्धेध्वम्
उत्तम
प्रतिस्पर्धेय
प्रतिस्पर्धेवहि
प्रतिस्पर्धेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिस्पर्धिषीष्ट
प्रतिस्पर्धिषीयास्ताम्
प्रतिस्पर्धिषीरन्
मध्यम
प्रतिस्पर्धिषीष्ठाः
प्रतिस्पर्धिषीयास्थाम्
प्रतिस्पर्धिषीध्वम्
उत्तम
प्रतिस्पर्धिषीय
प्रतिस्पर्धिषीवहि
प्रतिस्पर्धिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्यस्पर्धिष्ट
प्रत्यस्पर्धिषाताम्
प्रत्यस्पर्धिषत
मध्यम
प्रत्यस्पर्धिष्ठाः
प्रत्यस्पर्धिषाथाम्
प्रत्यस्पर्धिढ्वम्
उत्तम
प्रत्यस्पर्धिषि
प्रत्यस्पर्धिष्वहि
प्रत्यस्पर्धिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्यस्पर्धिष्यत
प्रत्यस्पर्धिष्येताम्
प्रत्यस्पर्धिष्यन्त
मध्यम
प्रत्यस्पर्धिष्यथाः
प्रत्यस्पर्धिष्येथाम्
प्रत्यस्पर्धिष्यध्वम्
उत्तम
प्रत्यस्पर्धिष्ये
प्रत्यस्पर्धिष्यावहि
प्रत्यस्पर्धिष्यामहि