प्रति + स्पर्ध् धातुरूपाणि - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम्

स्पर्धँ सङ्घर्षे - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्रतिस्पर्धेत
प्रतिस्पर्धेयाताम्
प्रतिस्पर्धेरन्
मध्यम
प्रतिस्पर्धेथाः
प्रतिस्पर्धेयाथाम्
प्रतिस्पर्धेध्वम्
उत्तम
प्रतिस्पर्धेय
प्रतिस्पर्धेवहि
प्रतिस्पर्धेमहि