प्रति + स्पर्ध् धातुरूपाणि - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम्

स्पर्धँ सङ्घर्षे - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्रतिस्पर्धिता
प्रतिस्पर्धितारौ
प्रतिस्पर्धितारः
मध्यम
प्रतिस्पर्धितासे
प्रतिस्पर्धितासाथे
प्रतिस्पर्धिताध्वे
उत्तम
प्रतिस्पर्धिताहे
प्रतिस्पर्धितास्वहे
प्रतिस्पर्धितास्महे