प्रति + स्पन्द् धातुरूपाणि - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम्

स्पदिँ किञ्चिच्चलने - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्रतिस्पन्देत
प्रतिस्पन्देयाताम्
प्रतिस्पन्देरन्
मध्यम
प्रतिस्पन्देथाः
प्रतिस्पन्देयाथाम्
प्रतिस्पन्देध्वम्
उत्तम
प्रतिस्पन्देय
प्रतिस्पन्देवहि
प्रतिस्पन्देमहि