प्रति + स्पन्द् धातुरूपाणि - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम्

स्पदिँ किञ्चिच्चलने - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्रतिस्पन्दिता
प्रतिस्पन्दितारौ
प्रतिस्पन्दितारः
मध्यम
प्रतिस्पन्दितासे
प्रतिस्पन्दितासाथे
प्रतिस्पन्दिताध्वे
उत्तम
प्रतिस्पन्दिताहे
प्रतिस्पन्दितास्वहे
प्रतिस्पन्दितास्महे