प्रति + स्पन्द् धातुरूपाणि - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्

स्पदिँ किञ्चिच्चलने - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्रतिस्पन्दिषीष्ट
प्रतिस्पन्दिषीयास्ताम्
प्रतिस्पन्दिषीरन्
मध्यम
प्रतिस्पन्दिषीष्ठाः
प्रतिस्पन्दिषीयास्थाम्
प्रतिस्पन्दिषीध्वम्
उत्तम
प्रतिस्पन्दिषीय
प्रतिस्पन्दिषीवहि
प्रतिस्पन्दिषीमहि