प्रति + सम् + यत् धातुरूपाणि - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्

यतीँ प्रयत्ने - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्रतिसय्ँयत्येत / प्रतिसंयत्येत
प्रतिसय्ँयत्येयाताम् / प्रतिसंयत्येयाताम्
प्रतिसय्ँयत्येरन् / प्रतिसंयत्येरन्
मध्यम
प्रतिसय्ँयत्येथाः / प्रतिसंयत्येथाः
प्रतिसय्ँयत्येयाथाम् / प्रतिसंयत्येयाथाम्
प्रतिसय्ँयत्येध्वम् / प्रतिसंयत्येध्वम्
उत्तम
प्रतिसय्ँयत्येय / प्रतिसंयत्येय
प्रतिसय्ँयत्येवहि / प्रतिसंयत्येवहि
प्रतिसय्ँयत्येमहि / प्रतिसंयत्येमहि