प्रति + सम् + यत् धातुरूपाणि

यतीँ प्रयत्ने - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्

 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिसय्ँयतते / प्रतिसंयतते
प्रतिसय्ँयतेते / प्रतिसंयतेते
प्रतिसय्ँयतन्ते / प्रतिसंयतन्ते
मध्यम
प्रतिसय्ँयतसे / प्रतिसंयतसे
प्रतिसय्ँयतेथे / प्रतिसंयतेथे
प्रतिसय्ँयतध्वे / प्रतिसंयतध्वे
उत्तम
प्रतिसय्ँयते / प्रतिसंयते
प्रतिसय्ँयतावहे / प्रतिसंयतावहे
प्रतिसय्ँयतामहे / प्रतिसंयतामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिसय्ँयेते / प्रतिसंयेते
प्रतिसय्ँयेताते / प्रतिसंयेताते
प्रतिसय्ँयेतिरे / प्रतिसंयेतिरे
मध्यम
प्रतिसय्ँयेतिषे / प्रतिसंयेतिषे
प्रतिसय्ँयेताथे / प्रतिसंयेताथे
प्रतिसय्ँयेतिध्वे / प्रतिसंयेतिध्वे
उत्तम
प्रतिसय्ँयेते / प्रतिसंयेते
प्रतिसय्ँयेतिवहे / प्रतिसंयेतिवहे
प्रतिसय्ँयेतिमहे / प्रतिसंयेतिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिसय्ँयतिता / प्रतिसंयतिता
प्रतिसय्ँयतितारौ / प्रतिसंयतितारौ
प्रतिसय्ँयतितारः / प्रतिसंयतितारः
मध्यम
प्रतिसय्ँयतितासे / प्रतिसंयतितासे
प्रतिसय्ँयतितासाथे / प्रतिसंयतितासाथे
प्रतिसय्ँयतिताध्वे / प्रतिसंयतिताध्वे
उत्तम
प्रतिसय्ँयतिताहे / प्रतिसंयतिताहे
प्रतिसय्ँयतितास्वहे / प्रतिसंयतितास्वहे
प्रतिसय्ँयतितास्महे / प्रतिसंयतितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिसय्ँयतिष्यते / प्रतिसंयतिष्यते
प्रतिसय्ँयतिष्येते / प्रतिसंयतिष्येते
प्रतिसय्ँयतिष्यन्ते / प्रतिसंयतिष्यन्ते
मध्यम
प्रतिसय्ँयतिष्यसे / प्रतिसंयतिष्यसे
प्रतिसय्ँयतिष्येथे / प्रतिसंयतिष्येथे
प्रतिसय्ँयतिष्यध्वे / प्रतिसंयतिष्यध्वे
उत्तम
प्रतिसय्ँयतिष्ये / प्रतिसंयतिष्ये
प्रतिसय्ँयतिष्यावहे / प्रतिसंयतिष्यावहे
प्रतिसय्ँयतिष्यामहे / प्रतिसंयतिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिसय्ँयतताम् / प्रतिसंयतताम्
प्रतिसय्ँयतेताम् / प्रतिसंयतेताम्
प्रतिसय्ँयतन्ताम् / प्रतिसंयतन्ताम्
मध्यम
प्रतिसय्ँयतस्व / प्रतिसंयतस्व
प्रतिसय्ँयतेथाम् / प्रतिसंयतेथाम्
प्रतिसय्ँयतध्वम् / प्रतिसंयतध्वम्
उत्तम
प्रतिसय्ँयतै / प्रतिसंयतै
प्रतिसय्ँयतावहै / प्रतिसंयतावहै
प्रतिसय्ँयतामहै / प्रतिसंयतामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिसमयतत
प्रतिसमयतेताम्
प्रतिसमयतन्त
मध्यम
प्रतिसमयतथाः
प्रतिसमयतेथाम्
प्रतिसमयतध्वम्
उत्तम
प्रतिसमयते
प्रतिसमयतावहि
प्रतिसमयतामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिसय्ँयतेत / प्रतिसंयतेत
प्रतिसय्ँयतेयाताम् / प्रतिसंयतेयाताम्
प्रतिसय्ँयतेरन् / प्रतिसंयतेरन्
मध्यम
प्रतिसय्ँयतेथाः / प्रतिसंयतेथाः
प्रतिसय्ँयतेयाथाम् / प्रतिसंयतेयाथाम्
प्रतिसय्ँयतेध्वम् / प्रतिसंयतेध्वम्
उत्तम
प्रतिसय्ँयतेय / प्रतिसंयतेय
प्रतिसय्ँयतेवहि / प्रतिसंयतेवहि
प्रतिसय्ँयतेमहि / प्रतिसंयतेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिसय्ँयतिषीष्ट / प्रतिसंयतिषीष्ट
प्रतिसय्ँयतिषीयास्ताम् / प्रतिसंयतिषीयास्ताम्
प्रतिसय्ँयतिषीरन् / प्रतिसंयतिषीरन्
मध्यम
प्रतिसय्ँयतिषीष्ठाः / प्रतिसंयतिषीष्ठाः
प्रतिसय्ँयतिषीयास्थाम् / प्रतिसंयतिषीयास्थाम्
प्रतिसय्ँयतिषीध्वम् / प्रतिसंयतिषीध्वम्
उत्तम
प्रतिसय्ँयतिषीय / प्रतिसंयतिषीय
प्रतिसय्ँयतिषीवहि / प्रतिसंयतिषीवहि
प्रतिसय्ँयतिषीमहि / प्रतिसंयतिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिसमयतिष्ट
प्रतिसमयतिषाताम्
प्रतिसमयतिषत
मध्यम
प्रतिसमयतिष्ठाः
प्रतिसमयतिषाथाम्
प्रतिसमयतिढ्वम्
उत्तम
प्रतिसमयतिषि
प्रतिसमयतिष्वहि
प्रतिसमयतिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिसमयतिष्यत
प्रतिसमयतिष्येताम्
प्रतिसमयतिष्यन्त
मध्यम
प्रतिसमयतिष्यथाः
प्रतिसमयतिष्येथाम्
प्रतिसमयतिष्यध्वम्
उत्तम
प्रतिसमयतिष्ये
प्रतिसमयतिष्यावहि
प्रतिसमयतिष्यामहि