प्रति + सम् + यत् धातुरूपाणि - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम्

यतीँ प्रयत्ने - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्रतिसय्ँयतेत / प्रतिसंयतेत
प्रतिसय्ँयतेयाताम् / प्रतिसंयतेयाताम्
प्रतिसय्ँयतेरन् / प्रतिसंयतेरन्
मध्यम
प्रतिसय्ँयतेथाः / प्रतिसंयतेथाः
प्रतिसय्ँयतेयाथाम् / प्रतिसंयतेयाथाम्
प्रतिसय्ँयतेध्वम् / प्रतिसंयतेध्वम्
उत्तम
प्रतिसय्ँयतेय / प्रतिसंयतेय
प्रतिसय्ँयतेवहि / प्रतिसंयतेवहि
प्रतिसय्ँयतेमहि / प्रतिसंयतेमहि