प्रति + सम् + यत् धातुरूपाणि - कर्तरि प्रयोगः लृट् लकारः आत्मने पदम्

यतीँ प्रयत्ने - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्रतिसय्ँयतिष्यते / प्रतिसंयतिष्यते
प्रतिसय्ँयतिष्येते / प्रतिसंयतिष्येते
प्रतिसय्ँयतिष्यन्ते / प्रतिसंयतिष्यन्ते
मध्यम
प्रतिसय्ँयतिष्यसे / प्रतिसंयतिष्यसे
प्रतिसय्ँयतिष्येथे / प्रतिसंयतिष्येथे
प्रतिसय्ँयतिष्यध्वे / प्रतिसंयतिष्यध्वे
उत्तम
प्रतिसय्ँयतिष्ये / प्रतिसंयतिष्ये
प्रतिसय्ँयतिष्यावहे / प्रतिसंयतिष्यावहे
प्रतिसय्ँयतिष्यामहे / प्रतिसंयतिष्यामहे