प्रति + सम् + यत् धातुरूपाणि - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम्

यतीँ प्रयत्ने - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्रतिसय्ँयतिता / प्रतिसंयतिता
प्रतिसय्ँयतितारौ / प्रतिसंयतितारौ
प्रतिसय्ँयतितारः / प्रतिसंयतितारः
मध्यम
प्रतिसय्ँयतितासे / प्रतिसंयतितासे
प्रतिसय्ँयतितासाथे / प्रतिसंयतितासाथे
प्रतिसय्ँयतिताध्वे / प्रतिसंयतिताध्वे
उत्तम
प्रतिसय्ँयतिताहे / प्रतिसंयतिताहे
प्रतिसय्ँयतितास्वहे / प्रतिसंयतितास्वहे
प्रतिसय्ँयतितास्महे / प्रतिसंयतितास्महे