प्रति + श्वच् धातुरूपाणि - श्वचँ गतौ - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्रतिश्वचिता
प्रतिश्वचितारौ
प्रतिश्वचितारः
मध्यम
प्रतिश्वचितासे
प्रतिश्वचितासाथे
प्रतिश्वचिताध्वे
उत्तम
प्रतिश्वचिताहे
प्रतिश्वचितास्वहे
प्रतिश्वचितास्महे