प्रति + श्लङ्ग् धातुरूपाणि - श्लगिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लोट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्रतिश्लङ्ग्यताम्
प्रतिश्लङ्ग्येताम्
प्रतिश्लङ्ग्यन्ताम्
मध्यम
प्रतिश्लङ्ग्यस्व
प्रतिश्लङ्ग्येथाम्
प्रतिश्लङ्ग्यध्वम्
उत्तम
प्रतिश्लङ्ग्यै
प्रतिश्लङ्ग्यावहै
प्रतिश्लङ्ग्यामहै