प्रति + श्लङ्ग् धातुरूपाणि - श्लगिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्रतिश्लङ्गिष्यते
प्रतिश्लङ्गिष्येते
प्रतिश्लङ्गिष्यन्ते
मध्यम
प्रतिश्लङ्गिष्यसे
प्रतिश्लङ्गिष्येथे
प्रतिश्लङ्गिष्यध्वे
उत्तम
प्रतिश्लङ्गिष्ये
प्रतिश्लङ्गिष्यावहे
प्रतिश्लङ्गिष्यामहे