प्रति + श्लङ्ग् धातुरूपाणि - श्लगिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्रतिश्लङ्गिता
प्रतिश्लङ्गितारौ
प्रतिश्लङ्गितारः
मध्यम
प्रतिश्लङ्गितासे
प्रतिश्लङ्गितासाथे
प्रतिश्लङ्गिताध्वे
उत्तम
प्रतिश्लङ्गिताहे
प्रतिश्लङ्गितास्वहे
प्रतिश्लङ्गितास्महे