प्रति + श्लङ्ग् धातुरूपाणि - श्लगिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्रतिश्लङ्गिषीष्ट
प्रतिश्लङ्गिषीयास्ताम्
प्रतिश्लङ्गिषीरन्
मध्यम
प्रतिश्लङ्गिषीष्ठाः
प्रतिश्लङ्गिषीयास्थाम्
प्रतिश्लङ्गिषीध्वम्
उत्तम
प्रतिश्लङ्गिषीय
प्रतिश्लङ्गिषीवहि
प्रतिश्लङ्गिषीमहि