प्रति + श्लङ्ग् धातुरूपाणि - श्लगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिश्लङ्गति
प्रतिश्लङ्गतः
प्रतिश्लङ्गन्ति
मध्यम
प्रतिश्लङ्गसि
प्रतिश्लङ्गथः
प्रतिश्लङ्गथ
उत्तम
प्रतिश्लङ्गामि
प्रतिश्लङ्गावः
प्रतिश्लङ्गामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिशश्लङ्ग
प्रतिशश्लङ्गतुः
प्रतिशश्लङ्गुः
मध्यम
प्रतिशश्लङ्गिथ
प्रतिशश्लङ्गथुः
प्रतिशश्लङ्ग
उत्तम
प्रतिशश्लङ्ग
प्रतिशश्लङ्गिव
प्रतिशश्लङ्गिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिश्लङ्गिता
प्रतिश्लङ्गितारौ
प्रतिश्लङ्गितारः
मध्यम
प्रतिश्लङ्गितासि
प्रतिश्लङ्गितास्थः
प्रतिश्लङ्गितास्थ
उत्तम
प्रतिश्लङ्गितास्मि
प्रतिश्लङ्गितास्वः
प्रतिश्लङ्गितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिश्लङ्गिष्यति
प्रतिश्लङ्गिष्यतः
प्रतिश्लङ्गिष्यन्ति
मध्यम
प्रतिश्लङ्गिष्यसि
प्रतिश्लङ्गिष्यथः
प्रतिश्लङ्गिष्यथ
उत्तम
प्रतिश्लङ्गिष्यामि
प्रतिश्लङ्गिष्यावः
प्रतिश्लङ्गिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिश्लङ्गतात् / प्रतिश्लङ्गताद् / प्रतिश्लङ्गतु
प्रतिश्लङ्गताम्
प्रतिश्लङ्गन्तु
मध्यम
प्रतिश्लङ्गतात् / प्रतिश्लङ्गताद् / प्रतिश्लङ्ग
प्रतिश्लङ्गतम्
प्रतिश्लङ्गत
उत्तम
प्रतिश्लङ्गानि
प्रतिश्लङ्गाव
प्रतिश्लङ्गाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्यश्लङ्गत् / प्रत्यश्लङ्गद्
प्रत्यश्लङ्गताम्
प्रत्यश्लङ्गन्
मध्यम
प्रत्यश्लङ्गः
प्रत्यश्लङ्गतम्
प्रत्यश्लङ्गत
उत्तम
प्रत्यश्लङ्गम्
प्रत्यश्लङ्गाव
प्रत्यश्लङ्गाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिश्लङ्गेत् / प्रतिश्लङ्गेद्
प्रतिश्लङ्गेताम्
प्रतिश्लङ्गेयुः
मध्यम
प्रतिश्लङ्गेः
प्रतिश्लङ्गेतम्
प्रतिश्लङ्गेत
उत्तम
प्रतिश्लङ्गेयम्
प्रतिश्लङ्गेव
प्रतिश्लङ्गेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिश्लङ्ग्यात् / प्रतिश्लङ्ग्याद्
प्रतिश्लङ्ग्यास्ताम्
प्रतिश्लङ्ग्यासुः
मध्यम
प्रतिश्लङ्ग्याः
प्रतिश्लङ्ग्यास्तम्
प्रतिश्लङ्ग्यास्त
उत्तम
प्रतिश्लङ्ग्यासम्
प्रतिश्लङ्ग्यास्व
प्रतिश्लङ्ग्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्यश्लङ्गीत् / प्रत्यश्लङ्गीद्
प्रत्यश्लङ्गिष्टाम्
प्रत्यश्लङ्गिषुः
मध्यम
प्रत्यश्लङ्गीः
प्रत्यश्लङ्गिष्टम्
प्रत्यश्लङ्गिष्ट
उत्तम
प्रत्यश्लङ्गिषम्
प्रत्यश्लङ्गिष्व
प्रत्यश्लङ्गिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्यश्लङ्गिष्यत् / प्रत्यश्लङ्गिष्यद्
प्रत्यश्लङ्गिष्यताम्
प्रत्यश्लङ्गिष्यन्
मध्यम
प्रत्यश्लङ्गिष्यः
प्रत्यश्लङ्गिष्यतम्
प्रत्यश्लङ्गिष्यत
उत्तम
प्रत्यश्लङ्गिष्यम्
प्रत्यश्लङ्गिष्याव
प्रत्यश्लङ्गिष्याम