प्रति + श्लङ्ग् धातुरूपाणि - श्लगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्रतिश्लङ्गिष्यति
प्रतिश्लङ्गिष्यतः
प्रतिश्लङ्गिष्यन्ति
मध्यम
प्रतिश्लङ्गिष्यसि
प्रतिश्लङ्गिष्यथः
प्रतिश्लङ्गिष्यथ
उत्तम
प्रतिश्लङ्गिष्यामि
प्रतिश्लङ्गिष्यावः
प्रतिश्लङ्गिष्यामः