प्रति + श्लङ्ग् धातुरूपाणि - श्लगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्रत्यश्लङ्गिष्यत् / प्रत्यश्लङ्गिष्यद्
प्रत्यश्लङ्गिष्यताम्
प्रत्यश्लङ्गिष्यन्
मध्यम
प्रत्यश्लङ्गिष्यः
प्रत्यश्लङ्गिष्यतम्
प्रत्यश्लङ्गिष्यत
उत्तम
प्रत्यश्लङ्गिष्यम्
प्रत्यश्लङ्गिष्याव
प्रत्यश्लङ्गिष्याम