प्रति + श्लङ्ग् धातुरूपाणि - श्लगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्रतिश्लङ्गिता
प्रतिश्लङ्गितारौ
प्रतिश्लङ्गितारः
मध्यम
प्रतिश्लङ्गितासि
प्रतिश्लङ्गितास्थः
प्रतिश्लङ्गितास्थ
उत्तम
प्रतिश्लङ्गितास्मि
प्रतिश्लङ्गितास्वः
प्रतिश्लङ्गितास्मः