प्रति + श्लङ्ग् धातुरूपाणि - श्लगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्रत्यश्लङ्गीत् / प्रत्यश्लङ्गीद्
प्रत्यश्लङ्गिष्टाम्
प्रत्यश्लङ्गिषुः
मध्यम
प्रत्यश्लङ्गीः
प्रत्यश्लङ्गिष्टम्
प्रत्यश्लङ्गिष्ट
उत्तम
प्रत्यश्लङ्गिषम्
प्रत्यश्लङ्गिष्व
प्रत्यश्लङ्गिष्म