प्रति + श्लङ्ग् धातुरूपाणि - श्लगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्रतिश्लङ्गति
प्रतिश्लङ्गतः
प्रतिश्लङ्गन्ति
मध्यम
प्रतिश्लङ्गसि
प्रतिश्लङ्गथः
प्रतिश्लङ्गथ
उत्तम
प्रतिश्लङ्गामि
प्रतिश्लङ्गावः
प्रतिश्लङ्गामः