प्रति + श्लङ्ग् धातुरूपाणि - श्लगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्रत्यश्लङ्गत् / प्रत्यश्लङ्गद्
प्रत्यश्लङ्गताम्
प्रत्यश्लङ्गन्
मध्यम
प्रत्यश्लङ्गः
प्रत्यश्लङ्गतम्
प्रत्यश्लङ्गत
उत्तम
प्रत्यश्लङ्गम्
प्रत्यश्लङ्गाव
प्रत्यश्लङ्गाम