प्रति + श्लङ्ग् धातुरूपाणि - श्लगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्रतिश्लङ्ग्यात् / प्रतिश्लङ्ग्याद्
प्रतिश्लङ्ग्यास्ताम्
प्रतिश्लङ्ग्यासुः
मध्यम
प्रतिश्लङ्ग्याः
प्रतिश्लङ्ग्यास्तम्
प्रतिश्लङ्ग्यास्त
उत्तम
प्रतिश्लङ्ग्यासम्
प्रतिश्लङ्ग्यास्व
प्रतिश्लङ्ग्यास्म