प्रति + श्रु + यङ्लुक् + सन् + णिच् धातुरूपाणि - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम्
श्रु श्रवणे - भ्वादिः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
एक
द्वि
बहु
प्रथम
प्रतिशोश्रविषिष्यते / प्रतिशोश्रविषयिष्यते
प्रतिशोश्रविषिष्येते / प्रतिशोश्रविषयिष्येते
प्रतिशोश्रविषिष्यन्ते / प्रतिशोश्रविषयिष्यन्ते
मध्यम
प्रतिशोश्रविषिष्यसे / प्रतिशोश्रविषयिष्यसे
प्रतिशोश्रविषिष्येथे / प्रतिशोश्रविषयिष्येथे
प्रतिशोश्रविषिष्यध्वे / प्रतिशोश्रविषयिष्यध्वे
उत्तम
प्रतिशोश्रविषिष्ये / प्रतिशोश्रविषयिष्ये
प्रतिशोश्रविषिष्यावहे / प्रतिशोश्रविषयिष्यावहे
प्रतिशोश्रविषिष्यामहे / प्रतिशोश्रविषयिष्यामहे