प्रति + शाख् धातुरूपाणि - शाखृँ व्याप्तौ - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिशाखति
प्रतिशाखतः
प्रतिशाखन्ति
मध्यम
प्रतिशाखसि
प्रतिशाखथः
प्रतिशाखथ
उत्तम
प्रतिशाखामि
प्रतिशाखावः
प्रतिशाखामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिशशाख
प्रतिशशाखतुः
प्रतिशशाखुः
मध्यम
प्रतिशशाखिथ
प्रतिशशाखथुः
प्रतिशशाख
उत्तम
प्रतिशशाख
प्रतिशशाखिव
प्रतिशशाखिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिशाखिता
प्रतिशाखितारौ
प्रतिशाखितारः
मध्यम
प्रतिशाखितासि
प्रतिशाखितास्थः
प्रतिशाखितास्थ
उत्तम
प्रतिशाखितास्मि
प्रतिशाखितास्वः
प्रतिशाखितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिशाखिष्यति
प्रतिशाखिष्यतः
प्रतिशाखिष्यन्ति
मध्यम
प्रतिशाखिष्यसि
प्रतिशाखिष्यथः
प्रतिशाखिष्यथ
उत्तम
प्रतिशाखिष्यामि
प्रतिशाखिष्यावः
प्रतिशाखिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिशाखतात् / प्रतिशाखताद् / प्रतिशाखतु
प्रतिशाखताम्
प्रतिशाखन्तु
मध्यम
प्रतिशाखतात् / प्रतिशाखताद् / प्रतिशाख
प्रतिशाखतम्
प्रतिशाखत
उत्तम
प्रतिशाखानि
प्रतिशाखाव
प्रतिशाखाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्यशाखत् / प्रत्यशाखद्
प्रत्यशाखताम्
प्रत्यशाखन्
मध्यम
प्रत्यशाखः
प्रत्यशाखतम्
प्रत्यशाखत
उत्तम
प्रत्यशाखम्
प्रत्यशाखाव
प्रत्यशाखाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिशाखेत् / प्रतिशाखेद्
प्रतिशाखेताम्
प्रतिशाखेयुः
मध्यम
प्रतिशाखेः
प्रतिशाखेतम्
प्रतिशाखेत
उत्तम
प्रतिशाखेयम्
प्रतिशाखेव
प्रतिशाखेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिशाख्यात् / प्रतिशाख्याद्
प्रतिशाख्यास्ताम्
प्रतिशाख्यासुः
मध्यम
प्रतिशाख्याः
प्रतिशाख्यास्तम्
प्रतिशाख्यास्त
उत्तम
प्रतिशाख्यासम्
प्रतिशाख्यास्व
प्रतिशाख्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्यशाखीत् / प्रत्यशाखीद्
प्रत्यशाखिष्टाम्
प्रत्यशाखिषुः
मध्यम
प्रत्यशाखीः
प्रत्यशाखिष्टम्
प्रत्यशाखिष्ट
उत्तम
प्रत्यशाखिषम्
प्रत्यशाखिष्व
प्रत्यशाखिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्यशाखिष्यत् / प्रत्यशाखिष्यद्
प्रत्यशाखिष्यताम्
प्रत्यशाखिष्यन्
मध्यम
प्रत्यशाखिष्यः
प्रत्यशाखिष्यतम्
प्रत्यशाखिष्यत
उत्तम
प्रत्यशाखिष्यम्
प्रत्यशाखिष्याव
प्रत्यशाखिष्याम