प्रति + विज् धातुरूपाणि - ओँविजीँ भयचलनयोः - तुदादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्रतिविज्येत
प्रतिविज्येयाताम्
प्रतिविज्येरन्
मध्यम
प्रतिविज्येथाः
प्रतिविज्येयाथाम्
प्रतिविज्येध्वम्
उत्तम
प्रतिविज्येय
प्रतिविज्येवहि
प्रतिविज्येमहि