प्रति + विज् धातुरूपाणि - ओँविजीँ भयचलनयोः - तुदादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्रतिविजिता
प्रतिविजितारौ
प्रतिविजितारः
मध्यम
प्रतिविजितासे
प्रतिविजितासाथे
प्रतिविजिताध्वे
उत्तम
प्रतिविजिताहे
प्रतिविजितास्वहे
प्रतिविजितास्महे