प्रति + विज् धातुरूपाणि - ओँविजीँ भयचलनयोः - तुदादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिविजते
प्रतिविजेते
प्रतिविजन्ते
मध्यम
प्रतिविजसे
प्रतिविजेथे
प्रतिविजध्वे
उत्तम
प्रतिविजे
प्रतिविजावहे
प्रतिविजामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिविविजे
प्रतिविविजाते
प्रतिविविजिरे
मध्यम
प्रतिविविजिषे
प्रतिविविजाथे
प्रतिविविजिध्वे
उत्तम
प्रतिविविजे
प्रतिविविजिवहे
प्रतिविविजिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिविजिता
प्रतिविजितारौ
प्रतिविजितारः
मध्यम
प्रतिविजितासे
प्रतिविजितासाथे
प्रतिविजिताध्वे
उत्तम
प्रतिविजिताहे
प्रतिविजितास्वहे
प्रतिविजितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिविजिष्यते
प्रतिविजिष्येते
प्रतिविजिष्यन्ते
मध्यम
प्रतिविजिष्यसे
प्रतिविजिष्येथे
प्रतिविजिष्यध्वे
उत्तम
प्रतिविजिष्ये
प्रतिविजिष्यावहे
प्रतिविजिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिविजताम्
प्रतिविजेताम्
प्रतिविजन्ताम्
मध्यम
प्रतिविजस्व
प्रतिविजेथाम्
प्रतिविजध्वम्
उत्तम
प्रतिविजै
प्रतिविजावहै
प्रतिविजामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्यविजत
प्रत्यविजेताम्
प्रत्यविजन्त
मध्यम
प्रत्यविजथाः
प्रत्यविजेथाम्
प्रत्यविजध्वम्
उत्तम
प्रत्यविजे
प्रत्यविजावहि
प्रत्यविजामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिविजेत
प्रतिविजेयाताम्
प्रतिविजेरन्
मध्यम
प्रतिविजेथाः
प्रतिविजेयाथाम्
प्रतिविजेध्वम्
उत्तम
प्रतिविजेय
प्रतिविजेवहि
प्रतिविजेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिविजिषीष्ट
प्रतिविजिषीयास्ताम्
प्रतिविजिषीरन्
मध्यम
प्रतिविजिषीष्ठाः
प्रतिविजिषीयास्थाम्
प्रतिविजिषीध्वम्
उत्तम
प्रतिविजिषीय
प्रतिविजिषीवहि
प्रतिविजिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्यविजिष्ट
प्रत्यविजिषाताम्
प्रत्यविजिषत
मध्यम
प्रत्यविजिष्ठाः
प्रत्यविजिषाथाम्
प्रत्यविजिढ्वम्
उत्तम
प्रत्यविजिषि
प्रत्यविजिष्वहि
प्रत्यविजिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्यविजिष्यत
प्रत्यविजिष्येताम्
प्रत्यविजिष्यन्त
मध्यम
प्रत्यविजिष्यथाः
प्रत्यविजिष्येथाम्
प्रत्यविजिष्यध्वम्
उत्तम
प्रत्यविजिष्ये
प्रत्यविजिष्यावहि
प्रत्यविजिष्यामहि