प्रति + विज् धातुरूपाणि - ओँविजीँ भयचलनयोः - तुदादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्रतिविजेत
प्रतिविजेयाताम्
प्रतिविजेरन्
मध्यम
प्रतिविजेथाः
प्रतिविजेयाथाम्
प्रतिविजेध्वम्
उत्तम
प्रतिविजेय
प्रतिविजेवहि
प्रतिविजेमहि