प्रति + विज् धातुरूपाणि - ओँविजीँ भयचलनयोः - तुदादिः - कर्तरि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्रतिविजिष्यते
प्रतिविजिष्येते
प्रतिविजिष्यन्ते
मध्यम
प्रतिविजिष्यसे
प्रतिविजिष्येथे
प्रतिविजिष्यध्वे
उत्तम
प्रतिविजिष्ये
प्रतिविजिष्यावहे
प्रतिविजिष्यामहे