प्रति + विज् धातुरूपाणि - ओँविजीँ भयचलनयोः - तुदादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्रतिविजिषीष्ट
प्रतिविजिषीयास्ताम्
प्रतिविजिषीरन्
मध्यम
प्रतिविजिषीष्ठाः
प्रतिविजिषीयास्थाम्
प्रतिविजिषीध्वम्
उत्तम
प्रतिविजिषीय
प्रतिविजिषीवहि
प्रतिविजिषीमहि