प्रति + लिङ्ग् धातुरूपाणि - लिगिँ गत्यर्थाः - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्रतिलिङ्गिषीष्ट
प्रतिलिङ्गिषीयास्ताम्
प्रतिलिङ्गिषीरन्
मध्यम
प्रतिलिङ्गिषीष्ठाः
प्रतिलिङ्गिषीयास्थाम्
प्रतिलिङ्गिषीध्वम्
उत्तम
प्रतिलिङ्गिषीय
प्रतिलिङ्गिषीवहि
प्रतिलिङ्गिषीमहि