प्रति + लिङ्ग् धातुरूपाणि - लिगिँ गत्यर्थाः - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिलिङ्गति
प्रतिलिङ्गतः
प्रतिलिङ्गन्ति
मध्यम
प्रतिलिङ्गसि
प्रतिलिङ्गथः
प्रतिलिङ्गथ
उत्तम
प्रतिलिङ्गामि
प्रतिलिङ्गावः
प्रतिलिङ्गामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिलिलिङ्ग
प्रतिलिलिङ्गतुः
प्रतिलिलिङ्गुः
मध्यम
प्रतिलिलिङ्गिथ
प्रतिलिलिङ्गथुः
प्रतिलिलिङ्ग
उत्तम
प्रतिलिलिङ्ग
प्रतिलिलिङ्गिव
प्रतिलिलिङ्गिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिलिङ्गिता
प्रतिलिङ्गितारौ
प्रतिलिङ्गितारः
मध्यम
प्रतिलिङ्गितासि
प्रतिलिङ्गितास्थः
प्रतिलिङ्गितास्थ
उत्तम
प्रतिलिङ्गितास्मि
प्रतिलिङ्गितास्वः
प्रतिलिङ्गितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिलिङ्गिष्यति
प्रतिलिङ्गिष्यतः
प्रतिलिङ्गिष्यन्ति
मध्यम
प्रतिलिङ्गिष्यसि
प्रतिलिङ्गिष्यथः
प्रतिलिङ्गिष्यथ
उत्तम
प्रतिलिङ्गिष्यामि
प्रतिलिङ्गिष्यावः
प्रतिलिङ्गिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिलिङ्गतात् / प्रतिलिङ्गताद् / प्रतिलिङ्गतु
प्रतिलिङ्गताम्
प्रतिलिङ्गन्तु
मध्यम
प्रतिलिङ्गतात् / प्रतिलिङ्गताद् / प्रतिलिङ्ग
प्रतिलिङ्गतम्
प्रतिलिङ्गत
उत्तम
प्रतिलिङ्गानि
प्रतिलिङ्गाव
प्रतिलिङ्गाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्यलिङ्गत् / प्रत्यलिङ्गद्
प्रत्यलिङ्गताम्
प्रत्यलिङ्गन्
मध्यम
प्रत्यलिङ्गः
प्रत्यलिङ्गतम्
प्रत्यलिङ्गत
उत्तम
प्रत्यलिङ्गम्
प्रत्यलिङ्गाव
प्रत्यलिङ्गाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिलिङ्गेत् / प्रतिलिङ्गेद्
प्रतिलिङ्गेताम्
प्रतिलिङ्गेयुः
मध्यम
प्रतिलिङ्गेः
प्रतिलिङ्गेतम्
प्रतिलिङ्गेत
उत्तम
प्रतिलिङ्गेयम्
प्रतिलिङ्गेव
प्रतिलिङ्गेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिलिङ्ग्यात् / प्रतिलिङ्ग्याद्
प्रतिलिङ्ग्यास्ताम्
प्रतिलिङ्ग्यासुः
मध्यम
प्रतिलिङ्ग्याः
प्रतिलिङ्ग्यास्तम्
प्रतिलिङ्ग्यास्त
उत्तम
प्रतिलिङ्ग्यासम्
प्रतिलिङ्ग्यास्व
प्रतिलिङ्ग्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्यलिङ्गीत् / प्रत्यलिङ्गीद्
प्रत्यलिङ्गिष्टाम्
प्रत्यलिङ्गिषुः
मध्यम
प्रत्यलिङ्गीः
प्रत्यलिङ्गिष्टम्
प्रत्यलिङ्गिष्ट
उत्तम
प्रत्यलिङ्गिषम्
प्रत्यलिङ्गिष्व
प्रत्यलिङ्गिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्यलिङ्गिष्यत् / प्रत्यलिङ्गिष्यद्
प्रत्यलिङ्गिष्यताम्
प्रत्यलिङ्गिष्यन्
मध्यम
प्रत्यलिङ्गिष्यः
प्रत्यलिङ्गिष्यतम्
प्रत्यलिङ्गिष्यत
उत्तम
प्रत्यलिङ्गिष्यम्
प्रत्यलिङ्गिष्याव
प्रत्यलिङ्गिष्याम