प्रति + लिङ्ग् धातुरूपाणि - लिगिँ गत्यर्थाः - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्रतिलिङ्गेत् / प्रतिलिङ्गेद्
प्रतिलिङ्गेताम्
प्रतिलिङ्गेयुः
मध्यम
प्रतिलिङ्गेः
प्रतिलिङ्गेतम्
प्रतिलिङ्गेत
उत्तम
प्रतिलिङ्गेयम्
प्रतिलिङ्गेव
प्रतिलिङ्गेम