प्रति + लिङ्ग् धातुरूपाणि - लिगिँ गत्यर्थाः - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्रतिलिङ्गिता
प्रतिलिङ्गितारौ
प्रतिलिङ्गितारः
मध्यम
प्रतिलिङ्गितासि
प्रतिलिङ्गितास्थः
प्रतिलिङ्गितास्थ
उत्तम
प्रतिलिङ्गितास्मि
प्रतिलिङ्गितास्वः
प्रतिलिङ्गितास्मः