प्रति + रा धातुरूपाणि - रा दाने - अदादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
एक
द्वि
बहु
प्रथम
प्रतिरास्यति
प्रतिरास्यतः
प्रतिरास्यन्ति
मध्यम
प्रतिरास्यसि
प्रतिरास्यथः
प्रतिरास्यथ
उत्तम
प्रतिरास्यामि
प्रतिरास्यावः
प्रतिरास्यामः