प्रति + रद् धातुरूपाणि - रदँ विलेखने - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिरदति
प्रतिरदतः
प्रतिरदन्ति
मध्यम
प्रतिरदसि
प्रतिरदथः
प्रतिरदथ
उत्तम
प्रतिरदामि
प्रतिरदावः
प्रतिरदामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिरराद
प्रतिरेदतुः
प्रतिरेदुः
मध्यम
प्रतिरेदिथ
प्रतिरेदथुः
प्रतिरेद
उत्तम
प्रतिररद / प्रतिरराद
प्रतिरेदिव
प्रतिरेदिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिरदिता
प्रतिरदितारौ
प्रतिरदितारः
मध्यम
प्रतिरदितासि
प्रतिरदितास्थः
प्रतिरदितास्थ
उत्तम
प्रतिरदितास्मि
प्रतिरदितास्वः
प्रतिरदितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिरदिष्यति
प्रतिरदिष्यतः
प्रतिरदिष्यन्ति
मध्यम
प्रतिरदिष्यसि
प्रतिरदिष्यथः
प्रतिरदिष्यथ
उत्तम
प्रतिरदिष्यामि
प्रतिरदिष्यावः
प्रतिरदिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिरदतात् / प्रतिरदताद् / प्रतिरदतु
प्रतिरदताम्
प्रतिरदन्तु
मध्यम
प्रतिरदतात् / प्रतिरदताद् / प्रतिरद
प्रतिरदतम्
प्रतिरदत
उत्तम
प्रतिरदानि
प्रतिरदाव
प्रतिरदाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्यरदत् / प्रत्यरदद्
प्रत्यरदताम्
प्रत्यरदन्
मध्यम
प्रत्यरदः
प्रत्यरदतम्
प्रत्यरदत
उत्तम
प्रत्यरदम्
प्रत्यरदाव
प्रत्यरदाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिरदेत् / प्रतिरदेद्
प्रतिरदेताम्
प्रतिरदेयुः
मध्यम
प्रतिरदेः
प्रतिरदेतम्
प्रतिरदेत
उत्तम
प्रतिरदेयम्
प्रतिरदेव
प्रतिरदेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिरद्यात् / प्रतिरद्याद्
प्रतिरद्यास्ताम्
प्रतिरद्यासुः
मध्यम
प्रतिरद्याः
प्रतिरद्यास्तम्
प्रतिरद्यास्त
उत्तम
प्रतिरद्यासम्
प्रतिरद्यास्व
प्रतिरद्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्यरादीत् / प्रत्यरादीद् / प्रत्यरदीत् / प्रत्यरदीद्
प्रत्यरादिष्टाम् / प्रत्यरदिष्टाम्
प्रत्यरादिषुः / प्रत्यरदिषुः
मध्यम
प्रत्यरादीः / प्रत्यरदीः
प्रत्यरादिष्टम् / प्रत्यरदिष्टम्
प्रत्यरादिष्ट / प्रत्यरदिष्ट
उत्तम
प्रत्यरादिषम् / प्रत्यरदिषम्
प्रत्यरादिष्व / प्रत्यरदिष्व
प्रत्यरादिष्म / प्रत्यरदिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्यरदिष्यत् / प्रत्यरदिष्यद्
प्रत्यरदिष्यताम्
प्रत्यरदिष्यन्
मध्यम
प्रत्यरदिष्यः
प्रत्यरदिष्यतम्
प्रत्यरदिष्यत
उत्तम
प्रत्यरदिष्यम्
प्रत्यरदिष्याव
प्रत्यरदिष्याम