प्रति + रङ्घ् धातुरूपाणि - रघिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लोट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्रतिरङ्घ्यताम्
प्रतिरङ्घ्येताम्
प्रतिरङ्घ्यन्ताम्
मध्यम
प्रतिरङ्घ्यस्व
प्रतिरङ्घ्येथाम्
प्रतिरङ्घ्यध्वम्
उत्तम
प्रतिरङ्घ्यै
प्रतिरङ्घ्यावहै
प्रतिरङ्घ्यामहै