प्रति + रङ्घ् धातुरूपाणि - रघिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्रत्यरङ्घिष्यत
प्रत्यरङ्घिष्येताम्
प्रत्यरङ्घिष्यन्त
मध्यम
प्रत्यरङ्घिष्यथाः
प्रत्यरङ्घिष्येथाम्
प्रत्यरङ्घिष्यध्वम्
उत्तम
प्रत्यरङ्घिष्ये
प्रत्यरङ्घिष्यावहि
प्रत्यरङ्घिष्यामहि