प्रति + रङ्घ् धातुरूपाणि - रघिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्रतिररङ्घे
प्रतिररङ्घाते
प्रतिररङ्घिरे
मध्यम
प्रतिररङ्घिषे
प्रतिररङ्घाथे
प्रतिररङ्घिध्वे
उत्तम
प्रतिररङ्घे
प्रतिररङ्घिवहे
प्रतिररङ्घिमहे