प्रति + रङ्घ् धातुरूपाणि - रघिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्रतिरङ्घेत
प्रतिरङ्घेयाताम्
प्रतिरङ्घेरन्
मध्यम
प्रतिरङ्घेथाः
प्रतिरङ्घेयाथाम्
प्रतिरङ्घेध्वम्
उत्तम
प्रतिरङ्घेय
प्रतिरङ्घेवहि
प्रतिरङ्घेमहि