प्रति + पुन्थ् धातुरूपाणि - पुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्रतिपुन्थेत् / प्रतिपुन्थेद्
प्रतिपुन्थेताम्
प्रतिपुन्थेयुः
मध्यम
प्रतिपुन्थेः
प्रतिपुन्थेतम्
प्रतिपुन्थेत
उत्तम
प्रतिपुन्थेयम्
प्रतिपुन्थेव
प्रतिपुन्थेम