प्रति + दङ्घ् धातुरूपाणि - दघिँ पालने - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिदङ्घति
प्रतिदङ्घतः
प्रतिदङ्घन्ति
मध्यम
प्रतिदङ्घसि
प्रतिदङ्घथः
प्रतिदङ्घथ
उत्तम
प्रतिदङ्घामि
प्रतिदङ्घावः
प्रतिदङ्घामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिददङ्घ
प्रतिददङ्घतुः
प्रतिददङ्घुः
मध्यम
प्रतिददङ्घिथ
प्रतिददङ्घथुः
प्रतिददङ्घ
उत्तम
प्रतिददङ्घ
प्रतिददङ्घिव
प्रतिददङ्घिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिदङ्घिता
प्रतिदङ्घितारौ
प्रतिदङ्घितारः
मध्यम
प्रतिदङ्घितासि
प्रतिदङ्घितास्थः
प्रतिदङ्घितास्थ
उत्तम
प्रतिदङ्घितास्मि
प्रतिदङ्घितास्वः
प्रतिदङ्घितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिदङ्घिष्यति
प्रतिदङ्घिष्यतः
प्रतिदङ्घिष्यन्ति
मध्यम
प्रतिदङ्घिष्यसि
प्रतिदङ्घिष्यथः
प्रतिदङ्घिष्यथ
उत्तम
प्रतिदङ्घिष्यामि
प्रतिदङ्घिष्यावः
प्रतिदङ्घिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिदङ्घतात् / प्रतिदङ्घताद् / प्रतिदङ्घतु
प्रतिदङ्घताम्
प्रतिदङ्घन्तु
मध्यम
प्रतिदङ्घतात् / प्रतिदङ्घताद् / प्रतिदङ्घ
प्रतिदङ्घतम्
प्रतिदङ्घत
उत्तम
प्रतिदङ्घानि
प्रतिदङ्घाव
प्रतिदङ्घाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्यदङ्घत् / प्रत्यदङ्घद्
प्रत्यदङ्घताम्
प्रत्यदङ्घन्
मध्यम
प्रत्यदङ्घः
प्रत्यदङ्घतम्
प्रत्यदङ्घत
उत्तम
प्रत्यदङ्घम्
प्रत्यदङ्घाव
प्रत्यदङ्घाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिदङ्घेत् / प्रतिदङ्घेद्
प्रतिदङ्घेताम्
प्रतिदङ्घेयुः
मध्यम
प्रतिदङ्घेः
प्रतिदङ्घेतम्
प्रतिदङ्घेत
उत्तम
प्रतिदङ्घेयम्
प्रतिदङ्घेव
प्रतिदङ्घेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिदङ्घ्यात् / प्रतिदङ्घ्याद्
प्रतिदङ्घ्यास्ताम्
प्रतिदङ्घ्यासुः
मध्यम
प्रतिदङ्घ्याः
प्रतिदङ्घ्यास्तम्
प्रतिदङ्घ्यास्त
उत्तम
प्रतिदङ्घ्यासम्
प्रतिदङ्घ्यास्व
प्रतिदङ्घ्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्यदङ्घीत् / प्रत्यदङ्घीद्
प्रत्यदङ्घिष्टाम्
प्रत्यदङ्घिषुः
मध्यम
प्रत्यदङ्घीः
प्रत्यदङ्घिष्टम्
प्रत्यदङ्घिष्ट
उत्तम
प्रत्यदङ्घिषम्
प्रत्यदङ्घिष्व
प्रत्यदङ्घिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्यदङ्घिष्यत् / प्रत्यदङ्घिष्यद्
प्रत्यदङ्घिष्यताम्
प्रत्यदङ्घिष्यन्
मध्यम
प्रत्यदङ्घिष्यः
प्रत्यदङ्घिष्यतम्
प्रत्यदङ्घिष्यत
उत्तम
प्रत्यदङ्घिष्यम्
प्रत्यदङ्घिष्याव
प्रत्यदङ्घिष्याम