प्रति + तीक् धातुरूपाणि - तीकृँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्रतितीकिता
प्रतितीकितारौ
प्रतितीकितारः
मध्यम
प्रतितीकितासे
प्रतितीकितासाथे
प्रतितीकिताध्वे
उत्तम
प्रतितीकिताहे
प्रतितीकितास्वहे
प्रतितीकितास्महे