प्रति + तीक् धातुरूपाणि - तीकृँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतितीकते
प्रतितीकेते
प्रतितीकन्ते
मध्यम
प्रतितीकसे
प्रतितीकेथे
प्रतितीकध्वे
उत्तम
प्रतितीके
प्रतितीकावहे
प्रतितीकामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतितितीके
प्रतितितीकाते
प्रतितितीकिरे
मध्यम
प्रतितितीकिषे
प्रतितितीकाथे
प्रतितितीकिध्वे
उत्तम
प्रतितितीके
प्रतितितीकिवहे
प्रतितितीकिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतितीकिता
प्रतितीकितारौ
प्रतितीकितारः
मध्यम
प्रतितीकितासे
प्रतितीकितासाथे
प्रतितीकिताध्वे
उत्तम
प्रतितीकिताहे
प्रतितीकितास्वहे
प्रतितीकितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतितीकिष्यते
प्रतितीकिष्येते
प्रतितीकिष्यन्ते
मध्यम
प्रतितीकिष्यसे
प्रतितीकिष्येथे
प्रतितीकिष्यध्वे
उत्तम
प्रतितीकिष्ये
प्रतितीकिष्यावहे
प्रतितीकिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतितीकताम्
प्रतितीकेताम्
प्रतितीकन्ताम्
मध्यम
प्रतितीकस्व
प्रतितीकेथाम्
प्रतितीकध्वम्
उत्तम
प्रतितीकै
प्रतितीकावहै
प्रतितीकामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्यतीकत
प्रत्यतीकेताम्
प्रत्यतीकन्त
मध्यम
प्रत्यतीकथाः
प्रत्यतीकेथाम्
प्रत्यतीकध्वम्
उत्तम
प्रत्यतीके
प्रत्यतीकावहि
प्रत्यतीकामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतितीकेत
प्रतितीकेयाताम्
प्रतितीकेरन्
मध्यम
प्रतितीकेथाः
प्रतितीकेयाथाम्
प्रतितीकेध्वम्
उत्तम
प्रतितीकेय
प्रतितीकेवहि
प्रतितीकेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतितीकिषीष्ट
प्रतितीकिषीयास्ताम्
प्रतितीकिषीरन्
मध्यम
प्रतितीकिषीष्ठाः
प्रतितीकिषीयास्थाम्
प्रतितीकिषीध्वम्
उत्तम
प्रतितीकिषीय
प्रतितीकिषीवहि
प्रतितीकिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्यतीकिष्ट
प्रत्यतीकिषाताम्
प्रत्यतीकिषत
मध्यम
प्रत्यतीकिष्ठाः
प्रत्यतीकिषाथाम्
प्रत्यतीकिढ्वम्
उत्तम
प्रत्यतीकिषि
प्रत्यतीकिष्वहि
प्रत्यतीकिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्यतीकिष्यत
प्रत्यतीकिष्येताम्
प्रत्यतीकिष्यन्त
मध्यम
प्रत्यतीकिष्यथाः
प्रत्यतीकिष्येथाम्
प्रत्यतीकिष्यध्वम्
उत्तम
प्रत्यतीकिष्ये
प्रत्यतीकिष्यावहि
प्रत्यतीकिष्यामहि